अन्धकार
Sanskrit
Declension
Masculine a-stem declension of अन्धकार (andhakāra) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अन्धकारः andhakāraḥ |
अन्धकारौ andhakārau |
अन्धकाराः / अन्धकारासः¹ andhakārāḥ / andhakārāsaḥ¹ |
Vocative | अन्धकार andhakāra |
अन्धकारौ andhakārau |
अन्धकाराः / अन्धकारासः¹ andhakārāḥ / andhakārāsaḥ¹ |
Accusative | अन्धकारम् andhakāram |
अन्धकारौ andhakārau |
अन्धकारान् andhakārān |
Instrumental | अन्धकारेण andhakāreṇa |
अन्धकाराभ्याम् andhakārābhyām |
अन्धकारैः / अन्धकारेभिः¹ andhakāraiḥ / andhakārebhiḥ¹ |
Dative | अन्धकाराय andhakārāya |
अन्धकाराभ्याम् andhakārābhyām |
अन्धकारेभ्यः andhakārebhyaḥ |
Ablative | अन्धकारात् andhakārāt |
अन्धकाराभ्याम् andhakārābhyām |
अन्धकारेभ्यः andhakārebhyaḥ |
Genitive | अन्धकारस्य andhakārasya |
अन्धकारयोः andhakārayoḥ |
अन्धकाराणाम् andhakārāṇām |
Locative | अन्धकारे andhakāre |
अन्धकारयोः andhakārayoḥ |
अन्धकारेषु andhakāreṣu |
Notes |
|
Neuter a-stem declension of अन्धकार (andhakāra) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अन्धकारम् andhakāram |
अन्धकारे andhakāre |
अन्धकाराणि / अन्धकारा¹ andhakārāṇi / andhakārā¹ |
Vocative | अन्धकार andhakāra |
अन्धकारे andhakāre |
अन्धकाराणि / अन्धकारा¹ andhakārāṇi / andhakārā¹ |
Accusative | अन्धकारम् andhakāram |
अन्धकारे andhakāre |
अन्धकाराणि / अन्धकारा¹ andhakārāṇi / andhakārā¹ |
Instrumental | अन्धकारेण andhakāreṇa |
अन्धकाराभ्याम् andhakārābhyām |
अन्धकारैः / अन्धकारेभिः¹ andhakāraiḥ / andhakārebhiḥ¹ |
Dative | अन्धकाराय andhakārāya |
अन्धकाराभ्याम् andhakārābhyām |
अन्धकारेभ्यः andhakārebhyaḥ |
Ablative | अन्धकारात् andhakārāt |
अन्धकाराभ्याम् andhakārābhyām |
अन्धकारेभ्यः andhakārebhyaḥ |
Genitive | अन्धकारस्य andhakārasya |
अन्धकारयोः andhakārayoḥ |
अन्धकाराणाम् andhakārāṇām |
Locative | अन्धकारे andhakāre |
अन्धकारयोः andhakārayoḥ |
अन्धकारेषु andhakāreṣu |
Notes |
|
Descendants
References
- Monier Williams (1899), “Andha-kāra”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 44/3.
- “अन्धकार” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, OCLC 186102264, page 25, column 2.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.