उद्यान

Hindi

Etymology

Borrowed from Sanskrit उद्यान (udyāna). Cognate to Thai อุทยาน (ùt-tá-yaan, park).

Pronunciation

  • IPA(key): /ʊd̪.jɑːn/

Noun

उद्यान (udyān) m (Urdu spelling اديان)

  1. garden
    Synonyms: बाग़ (bāġ), बग़ीचा (baġīcā)
  2. park

Declension

Declension of उद्यान
Singular Plural
Direct उद्यान (udyān) उद्यान (udyān)
Oblique उद्यान (udyān) उद्यानों (udyānõ)
Vocative उद्यान (udyān) उद्यानो (udyāno)

Sanskrit

Etymology

उत्- (ut-, out) + यान (yā́na, a going)

Pronunciation

Noun

उद्यान (udyā́na) m

  1. park

Declension

Masculine a-stem declension of उद्यान (udyā́na)
Singular Dual Plural
Nominative उद्यानः
udyā́naḥ
उद्यानौ
udyā́nau
उद्यानाः / उद्यानासः¹
udyā́nāḥ / udyā́nāsaḥ¹
Vocative उद्यान
údyāna
उद्यानौ
údyānau
उद्यानाः / उद्यानासः¹
údyānāḥ / údyānāsaḥ¹
Accusative उद्यानम्
udyā́nam
उद्यानौ
udyā́nau
उद्यानान्
udyā́nān
Instrumental उद्यानेन
udyā́nena
उद्यानाभ्याम्
udyā́nābhyām
उद्यानैः / उद्यानेभिः¹
udyā́naiḥ / udyā́nebhiḥ¹
Dative उद्यानाय
udyā́nāya
उद्यानाभ्याम्
udyā́nābhyām
उद्यानेभ्यः
udyā́nebhyaḥ
Ablative उद्यानात्
udyā́nāt
उद्यानाभ्याम्
udyā́nābhyām
उद्यानेभ्यः
udyā́nebhyaḥ
Genitive उद्यानस्य
udyā́nasya
उद्यानयोः
udyā́nayoḥ
उद्यानानाम्
udyā́nānām
Locative उद्याने
udyā́ne
उद्यानयोः
udyā́nayoḥ
उद्यानेषु
udyā́neṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.