कपोल

Sanskrit

Pronunciation

Noun

कपोल (kapola) f

  1. fore of the knee, knee-cap or pan

Noun

कपोल (kapola) m

  1. cheek

Declension

Masculine a-stem declension of कपोल (kapola)
Singular Dual Plural
Nominative कपोलः
kapolaḥ
कपोलौ
kapolau
कपोलाः / कपोलासः¹
kapolāḥ / kapolāsaḥ¹
Vocative कपोल
kapola
कपोलौ
kapolau
कपोलाः / कपोलासः¹
kapolāḥ / kapolāsaḥ¹
Accusative कपोलम्
kapolam
कपोलौ
kapolau
कपोलान्
kapolān
Instrumental कपोलेन
kapolena
कपोलाभ्याम्
kapolābhyām
कपोलैः / कपोलेभिः¹
kapolaiḥ / kapolebhiḥ¹
Dative कपोलाय
kapolāya
कपोलाभ्याम्
kapolābhyām
कपोलेभ्यः
kapolebhyaḥ
Ablative कपोलात्
kapolāt
कपोलाभ्याम्
kapolābhyām
कपोलेभ्यः
kapolebhyaḥ
Genitive कपोलस्य
kapolasya
कपोलयोः
kapolayoḥ
कपोलानाम्
kapolānām
Locative कपोले
kapole
कपोलयोः
kapolayoḥ
कपोलेषु
kapoleṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.