क्रोश

Sanskrit

Noun

क्रोश (króśa) m

  1. cry, yell, shriek, shout
    कर्णक्रोश (kárṇa-krośa)an affection of the ear, singing in the ears
  2. coss: "the range of the voice in calling or hallooing", a measure of distance (an Indian league, commonly called a Kos = 1000 daṇḍas = 4000 hastas = 1÷4 yojana; according to others = 2000 daṇḍas = 8000 hastas = 1÷2 gavyūti)

Declension

Masculine a-stem declension of क्रोश
Nom. sg. क्रोशः (krośaḥ)
Gen. sg. क्रोशस्य (krośasya)
Singular Dual Plural
Nominative क्रोशः (krośaḥ) क्रोशौ (krośau) क्रोशाः (krośāḥ)
Vocative क्रोश (krośa) क्रोशौ (krośau) क्रोशाः (krośāḥ)
Accusative क्रोशम् (krośam) क्रोशौ (krośau) क्रोशान् (krośān)
Instrumental क्रोशेन (krośena) क्रोशाभ्याम् (krośābhyām) क्रोशैः (krośaiḥ)
Dative क्रोशाय (krośāya) क्रोशाभ्याम् (krośābhyām) क्रोशेभ्यः (krośebhyaḥ)
Ablative क्रोशात् (krośāt) क्रोशाभ्याम् (krośābhyām) क्रोशेभ्यः (krośebhyaḥ)
Genitive क्रोशस्य (krośasya) क्रोशयोः (krośayoḥ) क्रोशानाम् (krośānām)
Locative क्रोशे (krośe) क्रोशयोः (krośayoḥ) क्रोशेषु (krośeṣu)

Proper noun

क्रोश (króśa) n

  1. name of different sāmans

Declension

Neuter a-stem declension of क्रोश
Nom. sg. क्रोशम् (krośam)
Gen. sg. क्रोशस्य (krośasya)
Singular Dual Plural
Nominative क्रोशम् (krośam) क्रोशे (krośe) क्रोशानि (krośāni)
Vocative क्रोश (krośa) क्रोशे (krośe) क्रोशानि (krośāni)
Accusative क्रोशम् (krośam) क्रोशे (krośe) क्रोशानि (krośāni)
Instrumental क्रोशेन (krośena) क्रोशाभ्याम् (krośābhyām) क्रोशैः (krośaiḥ)
Dative क्रोशाय (krośāya) क्रोशाभ्याम् (krośābhyām) क्रोशेभ्यः (krośebhyaḥ)
Ablative क्रोशात् (krośāt) क्रोशाभ्याम् (krośābhyām) क्रोशेभ्यः (krośebhyaḥ)
Genitive क्रोशस्य (krośasya) क्रोशयोः (krośayoḥ) क्रोशानाम् (krośānām)
Locative क्रोशे (krośe) क्रोशयोः (krośayoḥ) क्रोशेषु (krośeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.