क्षत्रप

Sanskrit

Etymology

Borrowed from Iranian. Compare Old Persian 𐎧𐏁𐏂𐎱𐎠𐎺𐎠 (xšaçapāvā).

Noun

क्षत्रप (kṣatrapa) m

  1. satrap, provincial governer

Declension

Masculine a-stem declension of क्षत्रप
Nom. sg. क्षत्रपः (kṣatrapaḥ)
Gen. sg. क्षत्रपस्य (kṣatrapasya)
Singular Dual Plural
Nominative क्षत्रपः (kṣatrapaḥ) क्षत्रपौ (kṣatrapau) क्षत्रपाः (kṣatrapāḥ)
Vocative क्षत्रप (kṣatrapa) क्षत्रपौ (kṣatrapau) क्षत्रपाः (kṣatrapāḥ)
Accusative क्षत्रपम् (kṣatrapam) क्षत्रपौ (kṣatrapau) क्षत्रपान् (kṣatrapān)
Instrumental क्षत्रपेन (kṣatrapena) क्षत्रपाभ्याम् (kṣatrapābhyām) क्षत्रपैः (kṣatrapaiḥ)
Dative क्षत्रपाय (kṣatrapāya) क्षत्रपाभ्याम् (kṣatrapābhyām) क्षत्रपेभ्यः (kṣatrapebhyaḥ)
Ablative क्षत्रपात् (kṣatrapāt) क्षत्रपाभ्याम् (kṣatrapābhyām) क्षत्रपेभ्यः (kṣatrapebhyaḥ)
Genitive क्षत्रपस्य (kṣatrapasya) क्षत्रपयोः (kṣatrapayoḥ) क्षत्रपानाम् (kṣatrapānām)
Locative क्षत्रपे (kṣatrape) क्षत्रपयोः (kṣatrapayoḥ) क्षत्रपेषु (kṣatrapeṣu)

Derived terms

  • महाक्षत्रप (mahākṣatrapa)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.