गञ्जा

See also: गञ्ज

Sanskrit

Noun

गञ्जा (gañjā) f

  1. tavern
  2. drinking-vessel (especially one for intoxicating liquors)
  3. hemp
  4. hut, hovel, abode of low people (पामरसद्मन् (pāmara-sadman))
  5. written for गुञ्जा (guñjā) (Abrus precatorius)

Declension

Feminine ā-stem declension of गञ्जा
Nom. sg. गञ्जा (gañjā)
Gen. sg. गञ्जायाः (gañjāyāḥ)
Singular Dual Plural
Nominative गञ्जा (gañjā) गञ्जे (gañje) गञ्जाः (gañjāḥ)
Vocative गञ्जे (gañje) गञ्जे (gañje) गञ्जाः (gañjāḥ)
Accusative गञ्जाम् (gañjām) गञ्जे (gañje) गञ्जाः (gañjāḥ)
Instrumental गञ्जया (gañjayā) गञ्जाभ्याम् (gañjābhyām) गञ्जाभिः (gañjābhiḥ)
Dative गञ्जायै (gañjāyai) गञ्जाभ्याम् (gañjābhyām) गञ्जाभ्यः (gañjābhyaḥ)
Ablative गञ्जायाः (gañjāyāḥ) गञ्जाभ्याम् (gañjābhyām) गञ्जाभ्यः (gañjābhyaḥ)
Genitive गञ्जायाः (gañjāyāḥ) गञ्जयोः (gañjayoḥ) गञ्जानाम् (gañjānām)
Locative गञ्जायाम् (gañjāyām) गञ्जयोः (gañjayoḥ) गञ्जासु (gañjāsu)
  • गगनगञ्ज (gagana-gañja)
  • धर्मगञ्ज (dhárma-gañja)

Descendants

References

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.