चनस्

Sanskrit

Etymology

From Proto-Indo-Aryan *ćánas, from Proto-Indo-Iranian *čánas, from *kanH- (to love, take pleasure in).

Pronunciation

Noun

चनस् (cánas) n

  1. delight
  2. satisfaction

Declension

Neuter as-stem declension of चनस् (cánas)
Singular Dual Plural
Nominative चनः
cánaḥ
चनसी
cánasī
चनांसि
cánāṃsi
Vocative चनः
cánaḥ
चनसी
cánasī
चनांसि
cánāṃsi
Accusative चनः
cánaḥ
चनसी
cánasī
चनांसि
cánāṃsi
Instrumental चनसा
cánasā
चनोभ्याम्
cánobhyām
चनोभिः
cánobhiḥ
Dative चनसे
cánase
चनोभ्याम्
cánobhyām
चनोभ्यः
cánobhyaḥ
Ablative चनसः
cánasaḥ
चनोभ्याम्
cánobhyām
चनोभ्यः
cánobhyaḥ
Genitive चनसः
cánasaḥ
चनसोः
cánasoḥ
चनसाम्
cánasām
Locative चनसि
cánasi
चनसोः
cánasoḥ
चनःसु
cánaḥsu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.