द्वितीया

Sanskrit

Pronunciation

Noun

द्वितीया (dvitī́yā) f

  1. female companion or friend
  2. wife, spouse
  3. accusative case
  4. (Hinduism) The second tithi of each lunar fortnight
    अद्य (adya) तिथिः (tithiḥ) द्वितीया (dvitīyā) (adya tithiḥ dvitīyā) — Today is the second (day of the fortnight).

Declension

Feminine ā-stem declension of द्वितीया (dvitī́yā)
Singular Dual Plural
Nominative द्वितीया
dvitī́yā
द्वितीये
dvitī́ye
द्वितीयाः
dvitī́yāḥ
Vocative द्वितीये
dvítīye
द्वितीये
dvítīye
द्वितीयाः
dvítīyāḥ
Accusative द्वितीयाम्
dvitī́yām
द्वितीये
dvitī́ye
द्वितीयाः
dvitī́yāḥ
Instrumental द्वितीयया / द्वितीया¹
dvitī́yayā / dvitī́yā¹
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभिः
dvitī́yābhiḥ
Dative द्वितीयायै
dvitī́yāyai
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभ्यः
dvitī́yābhyaḥ
Ablative द्वितीयायाः
dvitī́yāyāḥ
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभ्यः
dvitī́yābhyaḥ
Genitive द्वितीयायाः
dvitī́yāyāḥ
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीयायाम्
dvitī́yāyām
द्वितीययोः
dvitī́yayoḥ
द्वितीयासु
dvitī́yāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.