धातु
Sanskrit
Noun
धातु • (dhā́tu) m
Declension
Masculine u-stem declension of धातु (dhā́tu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | धातुः dhā́tuḥ |
धातू dhā́tū |
धातवः dhā́tavaḥ |
Vocative | धातो dhā́to |
धातू dhā́tū |
धातवः dhā́tavaḥ |
Accusative | धातुम् dhā́tum |
धातू dhā́tū |
धातून् dhā́tūn |
Instrumental | धातुना / धात्वा¹ dhā́tunā / dhā́tvā¹ |
धातुभ्याम् dhā́tubhyām |
धातुभिः dhā́tubhiḥ |
Dative | धातवे / धात्वे² dhā́tave / dhā́tve² |
धातुभ्याम् dhā́tubhyām |
धातुभ्यः dhā́tubhyaḥ |
Ablative | धातोः / धात्वः² dhā́toḥ / dhā́tvaḥ² |
धातुभ्याम् dhā́tubhyām |
धातुभ्यः dhā́tubhyaḥ |
Genitive | धातोः / धात्वः² dhā́toḥ / dhā́tvaḥ² |
धात्वोः dhā́tvoḥ |
धातूनाम् dhā́tūnām |
Locative | धातौ dhā́tau |
धात्वोः dhā́tvoḥ |
धातुषु dhā́tuṣu |
Notes |
|
Descendants
- → Telugu: ధాతువు (dhātuvu)
References
- Monier Williams (1899), “धातु”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 513.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.