भावज्ञा

Sanskrit

Etymology

You can help Wiktionary by providing a proper etymology.

Pronunciation

Noun

भावज्ञा (bhāvajñā) f

  1. foxtail millet (Setaria italica, syn. Panicum italicum)

Declension

Feminine ā-stem declension of भावज्ञा (bhāvajñā)
Singular Dual Plural
Nominative भावज्ञा
bhāvajñā
भावज्ञे
bhāvajñe
भावज्ञाः
bhāvajñāḥ
Vocative भावज्ञे
bhāvajñe
भावज्ञे
bhāvajñe
भावज्ञाः
bhāvajñāḥ
Accusative भावज्ञाम्
bhāvajñām
भावज्ञे
bhāvajñe
भावज्ञाः
bhāvajñāḥ
Instrumental भावज्ञया / भावज्ञा¹
bhāvajñayā / bhāvajñā¹
भावज्ञाभ्याम्
bhāvajñābhyām
भावज्ञाभिः
bhāvajñābhiḥ
Dative भावज्ञायै
bhāvajñāyai
भावज्ञाभ्याम्
bhāvajñābhyām
भावज्ञाभ्यः
bhāvajñābhyaḥ
Ablative भावज्ञायाः
bhāvajñāyāḥ
भावज्ञाभ्याम्
bhāvajñābhyām
भावज्ञाभ्यः
bhāvajñābhyaḥ
Genitive भावज्ञायाः
bhāvajñāyāḥ
भावज्ञयोः
bhāvajñayoḥ
भावज्ञानाम्
bhāvajñānām
Locative भावज्ञायाम्
bhāvajñāyām
भावज्ञयोः
bhāvajñayoḥ
भावज्ञासु
bhāvajñāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.