भ्रू

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *HbʰrúHs, from Proto-Indo-Iranian *HbʰrúHs, from Proto-Indo-European *h₃bʰrúHs. Cognate with Persian ابرو (abru), Ancient Greek ὀφρύς (ophrús), Tocharian B pärwāne, Old English brū (whence English brow).

Pronunciation

Noun

भ्रू (bhrū́) f

  1. eyebrow

Declension

Feminine ū-stem declension of भ्रू (bhrū́)
Singular Dual Plural
Nominative भ्रूः
bhrū́ḥ
भ्रुवौ
bhrúvau
भ्रुवः
bhrúvaḥ
Vocative भ्रूः
bhrū́ḥ
भ्रुवौ
bhrúvau
भ्रुवः
bhrúvaḥ
Accusative भ्रुवम्
bhrúvam
भ्रुवौ
bhrúvau
भ्रुवः
bhrúvaḥ
Instrumental भ्रुवा
bhruvā́
भ्रूभ्याम्
bhrūbhyā́m
भ्रूभिः
bhrūbhíḥ
Dative भ्रुवे / भ्रुवै¹
bhruvé / bhruvaí¹
भ्रूभ्याम्
bhrūbhyā́m
भ्रूभ्यः
bhrūbhyáḥ
Ablative भ्रुवः / भ्रुवाः¹
bhruváḥ / bhruvā́ḥ¹
भ्रूभ्याम्
bhrūbhyā́m
भ्रूभ्यः
bhrūbhyáḥ
Genitive भ्रुवः / भ्रुवाः¹
bhruváḥ / bhruvā́ḥ¹
भ्रुवोः
bhruvóḥ
भ्रुवाम् / भ्रूणाम्¹
bhruvā́m / bhrūṇā́m¹
Locative भ्रुवि / भ्रुवाम्¹
bhruví / bhruvā́m¹
भ्रुवोः
bhruvóḥ
भ्रूषु
bhrūṣú
Notes
  • ¹Later Sanskrit

Descendants

  • Magadhi Prakrit: [Term?]
    • Bengali: ভুরু (bhuru)
  • Maharastri Prakrit: [Term?]
    • Marathi: भुवइ (bhuvai)
    • Konkani: भुव (bhuv)
  • Pali: bhamu
  • Sauraseni Prakrit: [Term?]
  • Tamil: புருவம் (puruvam)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.