युग्म

Sanskrit

Etymology


Pronunciation

Noun

युग्म (yugmá) n

  1. a pair , couple , brace
  2. twins
  3. (in astron.) the sign of the zodiac Gemini
  4. a double Śloka ( cf. [ yuga ] ).
  5. junction , confluence (of two streams) Lit. R.
  6. (often w.r. for) yugya.

Declension

Neuter a-stem declension of युग्म (yugmá)
Singular Dual Plural
Nominative युग्मम्
yugmám
युग्मे
yugmé
युग्मानि / युग्मा¹
yugmā́ni / yugmā́¹
Vocative युग्म
yúgma
युग्मे
yúgme
युग्मानि / युग्मा¹
yúgmāni / yúgmā¹
Accusative युग्मम्
yugmám
युग्मे
yugmé
युग्मानि / युग्मा¹
yugmā́ni / yugmā́¹
Instrumental युग्मेन
yugména
युग्माभ्याम्
yugmā́bhyām
युग्मैः / युग्मेभिः¹
yugmaíḥ / yugmébhiḥ¹
Dative युग्माय
yugmā́ya
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Ablative युग्मात्
yugmā́t
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Genitive युग्मस्य
yugmásya
युग्मयोः
yugmáyoḥ
युग्मानाम्
yugmā́nām
Locative युग्मे
yugmé
युग्मयोः
yugmáyoḥ
युग्मेषु
yugméṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.