वर्धति
Sanskrit
Etymology
From Proto-Indo-Aryan *wárdʰati, from Proto-Indo-Iranian *wárdʰati. Cognate with Avestan 𐬬𐬀𐬭𐬆𐬛𐬀𐬌𐬙𐬌 (varədaiti).
Verb
वर्धति • (várdhati) (root वृध्, class 1, type P, present)[1]
Conjugation
Conjugation of वर्धति (vardhati) | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
Number | Number | Number | ||||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | ||
Present tense | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | वर्धति vardhati |
वर्धतः vardhataḥ |
वर्धन्ति vardhanti |
वर्धते vardhate |
वर्धेते vardhete |
वर्धन्ते vardhante |
वृध्यते vṛdhyate |
वृध्येते vṛdhyete |
वृध्यन्ते vṛdhyante |
2nd person | वर्धसि vardhasi |
वर्धथः vardhathaḥ |
वर्धथ vardhatha |
वर्धसे vardhase |
वर्धेथे vardhethe |
वर्धध्वे vardhadhve |
वृध्यसे vṛdhyase |
वृध्येथे vṛdhyethe |
वृध्येध्वे vṛdhyedhve | |
1st person | वर्धामि vardhāmi |
वर्धावः vardhāvaḥ |
वर्धामः vardhāmaḥ |
वर्धे vardhe |
वर्धावहे vardhāvahe |
वर्धामहे vardhāmahe |
वृध्ये vṛdhye |
वृध्यावहे vṛdhyāvahe |
वृध्यामहे vṛdhyāmahe | |
Past tense (Imperfective) | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | अवर्धत् avardhat |
अवर्धताम् avardhatām |
अवर्धन् avardhan |
अवर्धत avardhata |
अवर्धेताम् avardhetām |
अवर्धन्त avardhanta |
अवृध्यत avṛdhyata |
अवृध्येताम् avṛdhyetām |
अवृध्यन्त avṛdhyanta |
2nd person | अवर्धः avardhaḥ |
अवर्धतम् avardhatam |
अवर्धत avardhata |
अवर्धथाः avardhathāḥ |
अवर्धेथाम् avardhethām |
अवर्धध्वम् avardhadhvam |
अवृध्यथाः avṛdhyathāḥ |
अवृध्येथाम् avṛdhyethām |
अवृध्यध्वम् avṛdhyadhvam | |
1st person | अवर्धम् avardham |
अवर्धाव avardhāva |
अवर्धाम avardhāma |
अवर्धे avardhe |
अवर्धावहि avardhāvahi |
अवर्धामहि avardhāmahi |
अवृध्ये avṛdhye |
अवृध्यावहि avṛdhyāvahi |
अवृध्यामहि avṛdhyāmahi | |
Imperative mood | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | वर्धतु vardhatu |
वर्धताम् vardhatām |
वर्धन्तु vardhantu |
वर्धताम् vardhatām |
वर्धेताम् vardhetām |
वर्धन्ताम् vardhantām |
वृध्यताम् vṛdhyatām |
वृध्येताम् vṛdhyetām |
वृध्यन्ताम् vṛdhyantām |
2nd person | वर्ध vardha |
वर्धतम् vardhatam |
वर्धत vardhata |
वर्धस्व vardhasva |
वर्धेथाम् vardhethām |
वर्धध्वम् vardhadhvam |
वृध्यस्व vṛdhyasva |
वृध्येथाम् vṛdhyethām |
वृध्यध्वम् vṛdhyadhvam | |
1st person | वर्धानि vardhāni |
वर्धाव vardhāva |
वर्धाम vardhāma |
वर्धै vardhai |
वर्धावहै vardhāvahai |
वर्धामहै vardhāmahai |
वृध्यै vṛdhyai |
वृध्यावहै vṛdhyāvahai |
वृध्यामहै vṛdhyāmahai | |
Potential mood / Optative mood | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | वर्धेत् vardhet |
वर्धेताम् vardhetām |
वर्धेयुः vardheyuḥ |
वर्धेत vardheta |
वर्धेयाताम् vardheyātām |
वर्धेरन् vardheran |
वृध्येत vṛdhyeta |
वृध्येयाताम् vṛdhyeyātām |
वृध्येरन् vṛdhyeran |
2nd person | वर्धेः vardheḥ |
वर्धेतम् vardhetam |
वर्धेत vardheta |
वर्धेथाः vardhethāḥ |
वर्धेयाथाम् vardheyāthām |
वर्धेध्वम् vardhedhvam |
वृध्येथाः vṛdhyethāḥ |
वृध्येयाथाम् vṛdhyeyāthām |
वृध्येध्वम् vṛdhyedhvam | |
1st person | वर्धेयम् vardheyam |
वर्धेव vardheva |
वर्धेम vardhema |
वर्धेय vardheya |
वर्धेवहि vardhevahi |
वर्धेमहि vardhemahi |
वृध्येय vṛdhyeya |
वृध्येवहि vṛdhyevahi |
वृध्येमहि vṛdhyemahi |
References
- Monier Williams (1899), “वर्धति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1010.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.