वाणि

Sanskrit

Pronunciation

Noun

वाणि (vā́ṇi) f

  1. weaving
  2. weaver's loom
  3. voice, speech
  4. species of metre
  5. cloud
  6. price, value

Declension

Feminine i-stem declension of वाणि (vā́ṇi)
Singular Dual Plural
Nominative वाणिः
vā́ṇiḥ
वाणी
vā́ṇī
वाणयः
vā́ṇayaḥ
Vocative वाणे
vā́ṇe
वाणी
vā́ṇī
वाणयः
vā́ṇayaḥ
Accusative वाणिम्
vā́ṇim
वाणी
vā́ṇī
वाणीः
vā́ṇīḥ
Instrumental वाण्या
vā́ṇyā
वाणिभ्याम्
vā́ṇibhyām
वाणिभिः
vā́ṇibhiḥ
Dative वाणये / वाण्ये¹ / वाण्यै²
vā́ṇaye / vā́ṇye¹ / vā́ṇyai²
वाणिभ्याम्
vā́ṇibhyām
वाणिभ्यः
vā́ṇibhyaḥ
Ablative वाणेः / वाण्याः²
vā́ṇeḥ / vā́ṇyāḥ²
वाणिभ्याम्
vā́ṇibhyām
वाणिभ्यः
vā́ṇibhyaḥ
Genitive वाणेः / वाण्याः²
vā́ṇeḥ / vā́ṇyāḥ²
वाण्योः
vā́ṇyoḥ
वाणीनाम्
vā́ṇīnām
Locative वाणौ / वाण्याम्²
vā́ṇau / vā́ṇyām²
वाण्योः
vā́ṇyoḥ
वाणिषु
vā́ṇiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

References

  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.