विभाग

Hindi

Etymology

वि- (vi-) + भाग (bhāg, part)

Noun

विभाग (vibhāg) m

  1. department, bureau
    कृषि विभागkŕṣi vibhāgDepartment of Agriculture

Derived terms


Sanskrit

Noun

विभाग (vibhāga) m

  1. disjunction

Declension

Masculine a-stem declension of विभाग
Nom. sg. विभागः (vibhāgaḥ)
Gen. sg. विभागस्य (vibhāgasya)
Singular Dual Plural
Nominative विभागः (vibhāgaḥ) विभागौ (vibhāgau) विभागाः (vibhāgāḥ)
Vocative विभाग (vibhāga) विभागौ (vibhāgau) विभागाः (vibhāgāḥ)
Accusative विभागम् (vibhāgam) विभागौ (vibhāgau) विभागान् (vibhāgān)
Instrumental विभागेन (vibhāgena) विभागाभ्याम् (vibhāgābhyām) विभागैः (vibhāgaiḥ)
Dative विभागाय (vibhāgāya) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
Ablative विभागात् (vibhāgāt) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
Genitive विभागस्य (vibhāgasya) विभागयोः (vibhāgayoḥ) विभागानाम् (vibhāgānām)
Locative विभागे (vibhāge) विभागयोः (vibhāgayoḥ) विभागेषु (vibhāgeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.