शर्मण्यदेश

Sanskrit

FWOTD – 21 June 2018

Alternative forms

  • शार्मण्यदेश (śārmaṇyadeśa)

Alternative scripts

Etymology

From शर्मण्य (śarmaṇya, German) + देश (deśa, country).

Pronunciation

Proper noun

शर्मण्यदेश (śarmaṇyadeśa) m

  1. (New Sanskrit) Germany (a country)
    • 1940, Yajñeśvara Cimaṇṇa Bhaṭṭa, Ārya-vidyā Sudhākaraḥ [Compendium of Hindu Culture and Philosophy], Moti Lal Banarsi Dass:

Declension

Masculine a-stem declension of शर्मण्यदेश (śarmaṇyadeśa)
Singular Dual Plural
Nominative शर्मण्यदेशः
śarmaṇyadeśaḥ
शर्मण्यदेशौ
śarmaṇyadeśau
शर्मण्यदेशाः / शर्मण्यदेशासः¹
śarmaṇyadeśāḥ / śarmaṇyadeśāsaḥ¹
Vocative शर्मण्यदेश
śarmaṇyadeśa
शर्मण्यदेशौ
śarmaṇyadeśau
शर्मण्यदेशाः / शर्मण्यदेशासः¹
śarmaṇyadeśāḥ / śarmaṇyadeśāsaḥ¹
Accusative शर्मण्यदेशम्
śarmaṇyadeśam
शर्मण्यदेशौ
śarmaṇyadeśau
शर्मण्यदेशान्
śarmaṇyadeśān
Instrumental शर्मण्यदेशेन
śarmaṇyadeśena
शर्मण्यदेशाभ्याम्
śarmaṇyadeśābhyām
शर्मण्यदेशैः / शर्मण्यदेशेभिः¹
śarmaṇyadeśaiḥ / śarmaṇyadeśebhiḥ¹
Dative शर्मण्यदेशाय
śarmaṇyadeśāya
शर्मण्यदेशाभ्याम्
śarmaṇyadeśābhyām
शर्मण्यदेशेभ्यः
śarmaṇyadeśebhyaḥ
Ablative शर्मण्यदेशात्
śarmaṇyadeśāt
शर्मण्यदेशाभ्याम्
śarmaṇyadeśābhyām
शर्मण्यदेशेभ्यः
śarmaṇyadeśebhyaḥ
Genitive शर्मण्यदेशस्य
śarmaṇyadeśasya
शर्मण्यदेशयोः
śarmaṇyadeśayoḥ
शर्मण्यदेशानाम्
śarmaṇyadeśānām
Locative शर्मण्यदेशे
śarmaṇyadeśe
शर्मण्यदेशयोः
śarmaṇyadeśayoḥ
शर्मण्यदेशेषु
śarmaṇyadeśeṣu
Notes
  • ¹Vedic

Derived terms

  • शर्मण्यदेशीय (śarmaṇyadeśīya, German)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.