सिंहपुर

Sanskrit

Etymology

Compound of सिंह (siṃhá, lion) + पुर (pura, city), literally meaning "lion city".

Alternative scripts

Pronunciation

Proper noun

सिंहपुर (siṃhá-pura) n

  1. Singapore

Declension

Neuter a-stem declension of सिंहपुर
Nom. sg. सिंहपुरम् (siṃhapuram)
Gen. sg. सिंहपुरस्य (siṃhapurasya)
Singular Dual Plural
Nominative सिंहपुरम् (siṃhapuram) सिंहपुरे (siṃhapure) सिंहपुरानि (siṃhapurāni)
Vocative सिंहपुर (siṃhapura) सिंहपुरे (siṃhapure) सिंहपुरानि (siṃhapurāni)
Accusative सिंहपुरम् (siṃhapuram) सिंहपुरे (siṃhapure) सिंहपुरानि (siṃhapurāni)
Instrumental सिंहपुरेन (siṃhapurena) सिंहपुराभ्याम् (siṃhapurābhyām) सिंहपुरैः (siṃhapuraiḥ)
Dative सिंहपुराय (siṃhapurāya) सिंहपुराभ्याम् (siṃhapurābhyām) सिंहपुरेभ्यः (siṃhapurebhyaḥ)
Ablative सिंहपुरात् (siṃhapurāt) सिंहपुराभ्याम् (siṃhapurābhyām) सिंहपुरेभ्यः (siṃhapurebhyaḥ)
Genitive सिंहपुरस्य (siṃhapurasya) सिंहपुरयोः (siṃhapurayoḥ) सिंहपुरानाम् (siṃhapurānām)
Locative सिंहपुरे (siṃhapure) सिंहपुरयोः (siṃhapurayoḥ) सिंहपुरेषु (siṃhapureṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.