ओष

Sanskrit

Etymology

From Proto-Indo-Aryan *Hawṣás, from Proto-Indo-Iranian *Hawšás, from Proto-Indo-European *h₁ews-ós, from *h₁ews- (to burn). Cognate with Ancient Greek εὕω (heúō), Latin ūrō.

Pronunciation

Noun

ओष (oṣá) m (Vedic auṣá)

  1. combustion

Declension

Masculine a-stem declension of ओष (oṣá)
Singular Dual Plural
Nominative ओषः
oṣáḥ
ओषौ
oṣaú
ओषाः / ओषासः¹
oṣā́ḥ / oṣā́saḥ¹
Vocative ओष
óṣa
ओषौ
óṣau
ओषाः / ओषासः¹
óṣāḥ / óṣāsaḥ¹
Accusative ओषम्
oṣám
ओषौ
oṣaú
ओषान्
oṣā́n
Instrumental ओषेण
oṣéṇa
ओषाभ्याम्
oṣā́bhyām
ओषैः / ओषेभिः¹
oṣaíḥ / oṣébhiḥ¹
Dative ओषाय
oṣā́ya
ओषाभ्याम्
oṣā́bhyām
ओषेभ्यः
oṣébhyaḥ
Ablative ओषात्
oṣā́t
ओषाभ्याम्
oṣā́bhyām
ओषेभ्यः
oṣébhyaḥ
Genitive ओषस्य
oṣásya
ओषयोः
oṣáyoḥ
ओषाणाम्
oṣā́ṇām
Locative ओषे
oṣé
ओषयोः
oṣáyoḥ
ओषेषु
oṣéṣu
Notes
  • ¹Vedic

Adjective

ओष (oṣá) (Vedic auṣá)

  1. shining

Declension

Masculine a-stem declension of ओष
Nom. sg. ओषः (oṣaḥ)
Gen. sg. ओषस्य (oṣasya)
Singular Dual Plural
Nominative ओषः (oṣaḥ) ओषौ (oṣau) ओषाः (oṣāḥ)
Vocative ओष (oṣa) ओषौ (oṣau) ओषाः (oṣāḥ)
Accusative ओषम् (oṣam) ओषौ (oṣau) ओषान् (oṣān)
Instrumental ओषेन (oṣena) ओषाभ्याम् (oṣābhyām) ओषैः (oṣaiḥ)
Dative ओषाय (oṣāya) ओषाभ्याम् (oṣābhyām) ओषेभ्यः (oṣebhyaḥ)
Ablative ओषात् (oṣāt) ओषाभ्याम् (oṣābhyām) ओषेभ्यः (oṣebhyaḥ)
Genitive ओषस्य (oṣasya) ओषयोः (oṣayoḥ) ओषानाम् (oṣānām)
Locative ओषे (oṣe) ओषयोः (oṣayoḥ) ओषेषु (oṣeṣu)
Feminine ā-stem declension of ओष
Nom. sg. ओषा (oṣā)
Gen. sg. ओषायाः (oṣāyāḥ)
Singular Dual Plural
Nominative ओषा (oṣā) ओषे (oṣe) ओषाः (oṣāḥ)
Vocative ओषे (oṣe) ओषे (oṣe) ओषाः (oṣāḥ)
Accusative ओषाम् (oṣām) ओषे (oṣe) ओषाः (oṣāḥ)
Instrumental ओषया (oṣayā) ओषाभ्याम् (oṣābhyām) ओषाभिः (oṣābhiḥ)
Dative ओषायै (oṣāyai) ओषाभ्याम् (oṣābhyām) ओषाभ्यः (oṣābhyaḥ)
Ablative ओषायाः (oṣāyāḥ) ओषाभ्याम् (oṣābhyām) ओषाभ्यः (oṣābhyaḥ)
Genitive ओषायाः (oṣāyāḥ) ओषयोः (oṣayoḥ) ओषानाम् (oṣānām)
Locative ओषायाम् (oṣāyām) ओषयोः (oṣayoḥ) ओषासु (oṣāsu)
Neuter a-stem declension of ओष
Nom. sg. ओषम् (oṣam)
Gen. sg. ओषस्य (oṣasya)
Singular Dual Plural
Nominative ओषम् (oṣam) ओषे (oṣe) ओषानि (oṣāni)
Vocative ओष (oṣa) ओषे (oṣe) ओषानि (oṣāni)
Accusative ओषम् (oṣam) ओषे (oṣe) ओषानि (oṣāni)
Instrumental ओषेन (oṣena) ओषाभ्याम् (oṣābhyām) ओषैः (oṣaiḥ)
Dative ओषाय (oṣāya) ओषाभ्याम् (oṣābhyām) ओषेभ्यः (oṣebhyaḥ)
Ablative ओषात् (oṣāt) ओषाभ्याम् (oṣābhyām) ओषेभ्यः (oṣebhyaḥ)
Genitive ओषस्य (oṣasya) ओषयोः (oṣayoḥ) ओषानाम् (oṣānām)
Locative ओषे (oṣe) ओषयोः (oṣayoḥ) ओषेषु (oṣeṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.