जन

See also: जून

Hindi

Etymology

Borrowed from Sanskrit जन (jána).

Pronunciation

  • IPA(key): /d͡ʒən/

Noun

जन (jan) m

  1. (dialectal) person, people (collectively)
    Synonym: लोग (log)

Declension

Declension of जन
Singular Plural
Direct जन (jan) जन (jan)
Oblique जन (jan) जनों (janõ)
Vocative जन (jan) जनो (jano)

Pali

Alternative forms

Noun

जन m

  1. Devanagari script form of jana

Declension


Sanskrit

Etymology

From Proto-Indo-Aryan *ȷ́ánHas, from Proto-Indo-Iranian *ĵánHas, from Proto-Indo-European *ǵónh₁os. Cognate with Old Persian 𐏀𐎴 (zana, man; tribe), Avestan 𐬯𐬭𐬬𐬋𐬰𐬀𐬥𐬀 (srvōzana, belonging to the race of the horned ones), Ancient Greek γόνος (gónos, creation).

Pronunciation

Adjective

जन (jána)

  1. generating

Declension

Masculine a-stem declension of जन
Nom. sg. जनः (janaḥ)
Gen. sg. जनस्य (janasya)
Singular Dual Plural
Nominative जनः (janaḥ) जनौ (janau) जनाः (janāḥ)
Vocative जन (jana) जनौ (janau) जनाः (janāḥ)
Accusative जनम् (janam) जनौ (janau) जनान् (janān)
Instrumental जनेन (janena) जनाभ्याम् (janābhyām) जनैः (janaiḥ)
Dative जनाय (janāya) जनाभ्याम् (janābhyām) जनेभ्यः (janebhyaḥ)
Ablative जनात् (janāt) जनाभ्याम् (janābhyām) जनेभ्यः (janebhyaḥ)
Genitive जनस्य (janasya) जनयोः (janayoḥ) जनानाम् (janānām)
Locative जने (jane) जनयोः (janayoḥ) जनेषु (janeṣu)
Feminine ī-stem declension of जन
Nom. sg. जनी (janī)
Gen. sg. जन्याः (janyāḥ)
Singular Dual Plural
Nominative जनी (janī) जन्यौ (janyau) जन्यः (janyaḥ)
Vocative जनि (jani) जन्यौ (janyau) जन्यः (janyaḥ)
Accusative जनीम् (janīm) जन्यौ (janyau) जनीः (janīḥ)
Instrumental जन्या (janyā) जनीभ्याम् (janībhyām) जनीभिः (janībhiḥ)
Dative जन्यै (janyai) जनीभ्याम् (janībhyām) जनीभ्यः (janībhyaḥ)
Ablative जन्याः (janyāḥ) जनीभ्याम् (janībhyām) जनीभ्यः (janībhyaḥ)
Genitive जन्याः (janyāḥ) जन्योः (janyoḥ) जनीनाम् (janīnām)
Locative जन्याम् (janyām) जन्योः (janyoḥ) जनीषु (janīṣu)
Neuter a-stem declension of जन
Nom. sg. जनम् (janam)
Gen. sg. जनस्य (janasya)
Singular Dual Plural
Nominative जनम् (janam) जने (jane) जनानि (janāni)
Vocative जन (jana) जने (jane) जनानि (janāni)
Accusative जनम् (janam) जने (jane) जनानि (janāni)
Instrumental जनेन (janena) जनाभ्याम् (janābhyām) जनैः (janaiḥ)
Dative जनाय (janāya) जनाभ्याम् (janābhyām) जनेभ्यः (janebhyaḥ)
Ablative जनात् (janāt) जनाभ्याम् (janābhyām) जनेभ्यः (janebhyaḥ)
Genitive जनस्य (janasya) जनयोः (janayoḥ) जनानाम् (janānām)
Locative जने (jane) जनयोः (janayoḥ) जनेषु (janeṣu)

Noun

जन (jána) m

  1. person, human being, human
    ते जनाः किं वदन्ति?
    te janāḥ kiṃ vadanti?
    What are those people saying?
  2. race, people group
  3. (used collectively) people; subjects
  4. (religion) mortal, common person

Declension

Masculine a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनः
jánaḥ
जनौ
jánau
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Vocative जन
jána
जनौ
jánau
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Accusative जनम्
jánam
जनौ
jánau
जनान्
jánān
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.