जम्बुद्वीप

Sanskrit

Etymology

From जम्बु (jambu, jambu tree) + द्वीप (dvīpa, island).

Pronunciation

Proper noun

जम्बुद्वीप (jambudvīpa) m

  1. (Hinduism, Jainism, Buddhism) Jambudvipa: the physical world
  2. Asia (a continent)

Declension

Masculine a-stem declension of जम्बुद्वीप (jambudvīpa)
Singular Dual Plural
Nominative जम्बुद्वीपः
jambudvīpaḥ
जम्बुद्वीपौ
jambudvīpau
जम्बुद्वीपाः / जम्बुद्वीपासः¹
jambudvīpāḥ / jambudvīpāsaḥ¹
Vocative जम्बुद्वीप
jambudvīpa
जम्बुद्वीपौ
jambudvīpau
जम्बुद्वीपाः / जम्बुद्वीपासः¹
jambudvīpāḥ / jambudvīpāsaḥ¹
Accusative जम्बुद्वीपम्
jambudvīpam
जम्बुद्वीपौ
jambudvīpau
जम्बुद्वीपान्
jambudvīpān
Instrumental जम्बुद्वीपेन
jambudvīpena
जम्बुद्वीपाभ्याम्
jambudvīpābhyām
जम्बुद्वीपैः / जम्बुद्वीपेभिः¹
jambudvīpaiḥ / jambudvīpebhiḥ¹
Dative जम्बुद्वीपाय
jambudvīpāya
जम्बुद्वीपाभ्याम्
jambudvīpābhyām
जम्बुद्वीपेभ्यः
jambudvīpebhyaḥ
Ablative जम्बुद्वीपात्
jambudvīpāt
जम्बुद्वीपाभ्याम्
jambudvīpābhyām
जम्बुद्वीपेभ्यः
jambudvīpebhyaḥ
Genitive जम्बुद्वीपस्य
jambudvīpasya
जम्बुद्वीपयोः
jambudvīpayoḥ
जम्बुद्वीपानाम्
jambudvīpānām
Locative जम्बुद्वीपे
jambudvīpe
जम्बुद्वीपयोः
jambudvīpayoḥ
जम्बुद्वीपेषु
jambudvīpeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.