रिक्त

Hindi

Etymology

From Sanskrit रिक्त (rikta). Doublet of रीता (rītā).

Pronunciation

  • IPA(key): /ɾɪkt̪/

Adjective

रिक्त (rikt) (Urdu spelling رکت)

  1. empty, void
    Synonyms: ख़ाली (xālī), शून्य (śūnya)

Derived terms


Sanskrit

Etymology

From Proto-Indo-Iranian *riktás (empty), from Proto-Indo-European *likʷ-tó-s, from *leykʷ- (to leave). Cognate with Avestan 𐬌𐬭𐬌𐬑𐬙𐬀 (irixta), Latin lictus. The Sanskrit root is रिच् (ric).

Pronunciation

  • (Vedic) IPA(key): /ɽik.t̪ɐ́/, [ɽik̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈɽik.t̪ɐ/, [ˈɽik̚.t̪ɐ]

Adjective

रिक्त (riktá)

  1. empty, vacant, hollow, void
  2. idle, worthless, indigent
  3. devoid or destitute of

Declension

Masculine a-stem declension of रिक्त
Nom. sg. रिक्तः (riktaḥ)
Gen. sg. रिक्तस्य (riktasya)
Singular Dual Plural
Nominative रिक्तः (riktaḥ) रिक्तौ (riktau) रिक्ताः (riktāḥ)
Vocative रिक्त (rikta) रिक्तौ (riktau) रिक्ताः (riktāḥ)
Accusative रिक्तम् (riktam) रिक्तौ (riktau) रिक्तान् (riktān)
Instrumental रिक्तेन (riktena) रिक्ताभ्याम् (riktābhyām) रिक्तैः (riktaiḥ)
Dative रिक्ताय (riktāya) रिक्ताभ्याम् (riktābhyām) रिक्तेभ्यः (riktebhyaḥ)
Ablative रिक्तात् (riktāt) रिक्ताभ्याम् (riktābhyām) रिक्तेभ्यः (riktebhyaḥ)
Genitive रिक्तस्य (riktasya) रिक्तयोः (riktayoḥ) रिक्तानाम् (riktānām)
Locative रिक्ते (rikte) रिक्तयोः (riktayoḥ) रिक्तेषु (rikteṣu)
Feminine ā-stem declension of रिक्त
Nom. sg. रिक्ता (riktā)
Gen. sg. रिक्तायाः (riktāyāḥ)
Singular Dual Plural
Nominative रिक्ता (riktā) रिक्ते (rikte) रिक्ताः (riktāḥ)
Vocative रिक्ते (rikte) रिक्ते (rikte) रिक्ताः (riktāḥ)
Accusative रिक्ताम् (riktām) रिक्ते (rikte) रिक्ताः (riktāḥ)
Instrumental रिक्तया (riktayā) रिक्ताभ्याम् (riktābhyām) रिक्ताभिः (riktābhiḥ)
Dative रिक्तायै (riktāyai) रिक्ताभ्याम् (riktābhyām) रिक्ताभ्यः (riktābhyaḥ)
Ablative रिक्तायाः (riktāyāḥ) रिक्ताभ्याम् (riktābhyām) रिक्ताभ्यः (riktābhyaḥ)
Genitive रिक्तायाः (riktāyāḥ) रिक्तयोः (riktayoḥ) रिक्तानाम् (riktānām)
Locative रिक्तायाम् (riktāyām) रिक्तयोः (riktayoḥ) रिक्तासु (riktāsu)
Neuter a-stem declension of रिक्त
Nom. sg. रिक्तम् (riktam)
Gen. sg. रिक्तस्य (riktasya)
Singular Dual Plural
Nominative रिक्तम् (riktam) रिक्ते (rikte) रिक्तानि (riktāni)
Vocative रिक्त (rikta) रिक्ते (rikte) रिक्तानि (riktāni)
Accusative रिक्तम् (riktam) रिक्ते (rikte) रिक्तानि (riktāni)
Instrumental रिक्तेन (riktena) रिक्ताभ्याम् (riktābhyām) रिक्तैः (riktaiḥ)
Dative रिक्ताय (riktāya) रिक्ताभ्याम् (riktābhyām) रिक्तेभ्यः (riktebhyaḥ)
Ablative रिक्तात् (riktāt) रिक्ताभ्याम् (riktābhyām) रिक्तेभ्यः (riktebhyaḥ)
Genitive रिक्तस्य (riktasya) रिक्तयोः (riktayoḥ) रिक्तानाम् (riktānām)
Locative रिक्ते (rikte) रिक्तयोः (riktayoḥ) रिक्तेषु (rikteṣu)

Descendants

Noun

रिक्त (rikta) n

  1. an empty place

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.