श्रवस्

Sanskrit

Etymology

From Proto-Indo-Aryan *śráwas, from Proto-Indo-Iranian *ĉráwas, from Proto-Indo-European *ḱléwos (fame). Cognate with Avestan 𐬯𐬭𐬀𐬎𐬎𐬀‎ (srauua‎, word), Ancient Greek κλέος (kléos), Russian сло́во (slóvo).

Pronunciation

Noun

श्रवस् (śrávas) n

  1. sound, shout, loud praise
  2. glory, fame, renown

Declension

Neuter as-stem declension of श्रवस् (śrávas)
Singular Dual Plural
Nominative श्रवः
śrávaḥ
श्रवसी
śrávasī
श्रवांसि
śrávāṃsi
Vocative श्रवः
śrávaḥ
श्रवसी
śrávasī
श्रवांसि
śrávāṃsi
Accusative श्रवः
śrávaḥ
श्रवसी
śrávasī
श्रवांसि
śrávāṃsi
Instrumental श्रवसा
śrávasā
श्रवोभ्याम्
śrávobhyām
श्रवोभिः
śrávobhiḥ
Dative श्रवसे
śrávase
श्रवोभ्याम्
śrávobhyām
श्रवोभ्यः
śrávobhyaḥ
Ablative श्रवसः
śrávasaḥ
श्रवोभ्याम्
śrávobhyām
श्रवोभ्यः
śrávobhyaḥ
Genitive श्रवसः
śrávasaḥ
श्रवसोः
śrávasoḥ
श्रवसाम्
śrávasām
Locative श्रवसि
śrávasi
श्रवसोः
śrávasoḥ
श्रवःसु
śrávaḥsu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.