श्रिया

Hindi

Etymology

Borrowed from Sanskrit श्रिया (śriyā).

Proper noun

श्रिया (śriyā) f

  1. A female given name

Sanskrit

Etymology

From √श्री (śrī, light, radiance, prosperity)

Pronunciation

Noun

श्रिया (śriyā) f

  1. happiness
  2. glory
  3. prosperity
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 1.93:
      अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम्। / सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जितश्रियम्
      atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim. / sūnuḥ sūnṛtavāksraṣṭurvisasarjorjitaśriyam
      thus at evening the knower-of-wrongs, the Creator's son, the talker / of truth and jest, bade (goodnight) to he stout in prosperity and sought sleep

Declension

Feminine ā-stem declension of श्रिया (śriyā)
Singular Dual Plural
Nominative श्रिया
śriyā
श्रिये
śriye
श्रियाः
śriyāḥ
Vocative श्रिये
śriye
श्रिये
śriye
श्रियाः
śriyāḥ
Accusative श्रियाम्
śriyām
श्रिये
śriye
श्रियाः
śriyāḥ
Instrumental श्रियया / श्रिया¹
śriyayā / śriyā¹
श्रियाभ्याम्
śriyābhyām
श्रियाभिः
śriyābhiḥ
Dative श्रियायै
śriyāyai
श्रियाभ्याम्
śriyābhyām
श्रियाभ्यः
śriyābhyaḥ
Ablative श्रियायाः
śriyāyāḥ
श्रियाभ्याम्
śriyābhyām
श्रियाभ्यः
śriyābhyaḥ
Genitive श्रियायाः
śriyāyāḥ
श्रिययोः
śriyayoḥ
श्रियाणाम्
śriyāṇām
Locative श्रियायाम्
śriyāyām
श्रिययोः
śriyayoḥ
श्रियासु
śriyāsu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.