तन्तु

See also: तनोति

Sanskrit

Etymology

From Proto-Indo-Aryan *tántuṣ, from Proto-Indo-Iranian *tántuš, from Proto-Indo-European *tén-tu-s, from *ten- (to stretch, extend). Cognate with Latin tentus.

Pronunciation

Noun

तन्तु (tántu) m

  1. thread, cord, string, line, wire, warp (of a web), filament, fibre
  2. cobweb
  3. a succession of sacrificial performances
  4. any one propagating his family in regular succession
  5. a line of descendants
  6. any continuity (as of thirst or hope)
  7. name of a सामन् (sāman)
  8. = नाग (-nāga)

Declension

Masculine u-stem declension of तन्तु (tántu)
Singular Dual Plural
Nominative तन्तुः
tántuḥ
तन्तू
tántū
तन्तवः
tántavaḥ
Vocative तन्तो
tánto
तन्तू
tántū
तन्तवः
tántavaḥ
Accusative तन्तुम्
tántum
तन्तू
tántū
तन्तून्
tántūn
Instrumental तन्तुना / तन्त्वा¹
tántunā / tántvā¹
तन्तुभ्याम्
tántubhyām
तन्तुभिः
tántubhiḥ
Dative तन्तवे / तन्त्वे²
tántave / tántve²
तन्तुभ्याम्
tántubhyām
तन्तुभ्यः
tántubhyaḥ
Ablative तन्तोः / तन्त्वः²
tántoḥ / tántvaḥ²
तन्तुभ्याम्
tántubhyām
तन्तुभ्यः
tántubhyaḥ
Genitive तन्तोः / तन्त्वः²
tántoḥ / tántvaḥ²
तन्त्वोः
tántvoḥ
तन्तूनाम्
tántūnām
Locative तन्तौ
tántau
तन्त्वोः
tántvoḥ
तन्तुषु
tántuṣu
Notes
  • ¹Vedic
  • ²Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.