पुरु

Sanskrit

Etymology

From Proto-Indo-Aryan *pr̥Húṣ, from Proto-Indo-Iranian *pr̥Húš (compare Avestan 𐬞𐬊𐬎𐬭𐬎 (pouru, much), Ossetian фыр (fyr, much), and Old Persian 𐎱𐎽𐎺 (paruv, much, many, too much, very) (Persian فره (fereh, much, more))), from Proto-Indo-European *pl̥h₁ús (much), from the zero-grade of the root *pleh₁- (to fill) (compare Latin plūs (more), Ancient Greek πολύς (polús, much, many), Old English fela, Old Irish il (much), and Gothic 𐍆𐌹𐌻𐌿 (filu, much, very)).

Pronunciation

Adjective

पुरु (purú)

  1. much, many, abundant (only पुरू (purū), पुरूणि (purū́ṇi), पुरूणाम् (purūṇām) and several cases of f पूर्वी (pūrvī); in later language only a the end of a compound) (RV. etc.)
  2. much, often, very (also with a comparative or superlative)
    with सिमा (simā)everywhere
    with तिरस् (tirás)far off, from afar
    पुरारु (purā*rú)far and wide
    पुरु विश्व (purú víśva)one and all, every

Declension

Masculine u-stem declension of पुरु (purú)
Singular Dual Plural
Nominative पुरुः
purúḥ
पुरू
purū́
पुरवः
purávaḥ
Vocative पुरो
púro
पुरू
púrū
पुरवः
púravaḥ
Accusative पुरुम्
purúm
पुरू
purū́
पुरून्
purū́n
Instrumental पुरुणा / पुर्वा¹
purúṇā / purvā̀¹
पुरुभ्याम्
purúbhyām
पुरुभिः
purúbhiḥ
Dative पुरवे / पुर्वे²
puráve / purvè²
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Ablative पुरोः / पुर्वः²
puróḥ / purvàḥ²
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Genitive पुरोः / पुर्वः²
puróḥ / purvàḥ²
पुर्वोः
purvóḥ
पुरूणाम्
purūṇā́m
Locative पुरौ
puraú
पुर्वोः
purvóḥ
पुरुषु
purúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of पूर्वी (pūrvī́)
Singular Dual Plural
Nominative पूर्वी
pūrvī́
पूर्व्यौ / पूर्वी¹
pūrvyaù / pūrvī́¹
पूर्व्यः / पूर्वीः¹
pūrvyàḥ / pūrvī́ḥ¹
Vocative पूर्वि
pū́rvi
पूर्व्यौ / पूर्वी¹
pū́rvyau / pūrvī́¹
पूर्व्यः / पूर्वीः¹
pū́rvyaḥ / pū́rvīḥ¹
Accusative पूर्वीम्
pūrvī́m
पूर्व्यौ / पूर्वी¹
pūrvyaù / pūrvī́¹
पूर्वीः
pūrvī́ḥ
Instrumental पूर्व्या
pūrvyā̀
पूर्वीभ्याम्
pūrvī́bhyām
पूर्वीभिः
pūrvī́bhiḥ
Dative पूर्व्यै
pūrvyaì
पूर्वीभ्याम्
pūrvī́bhyām
पूर्वीभ्यः
pūrvī́bhyaḥ
Ablative पूर्व्याः
pūrvyā̀ḥ
पूर्वीभ्याम्
pūrvī́bhyām
पूर्वीभ्यः
pūrvī́bhyaḥ
Genitive पूर्व्याः
pūrvyā̀ḥ
पूर्व्योः
pūrvyòḥ
पूर्वीणाम्
pūrvī́ṇām
Locative पूर्व्याम्
pūrvyā̀m
पूर्व्योः
pūrvyòḥ
पूर्वीषु
pūrvī́ṣu
Notes
  • ¹Vedic
Neuter u-stem declension of पुरु (purú)
Singular Dual Plural
Nominative पुरु
purú
पुरुणी
purúṇī
पुरू / पुरु / पुरूणि¹
purū́ / purú / purū́ṇi¹
Vocative पुरु / पुरो
purú / púro
पुरुणी
púruṇī
पुरू / पुरु / पुरूणि¹
púrū / purú / púrūṇi¹
Accusative पुरु
purú
पुरुणी
purúṇī
पुरू / पुरु / पुरूणि¹
purū́ / purú / purū́ṇi¹
Instrumental पुरुणा / पुर्वा²
purúṇā / purvā̀²
पुरुभ्याम्
purúbhyām
पुरुभिः
purúbhiḥ
Dative पुरवे / पुर्वे³
puráve / purvè³
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Ablative पुरोः / पुरुणः¹ / पुर्वः³
puróḥ / purúṇaḥ¹ / purvàḥ³
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Genitive पुरोः / पुरुणः¹ / पुर्वः³
puróḥ / purúṇaḥ¹ / purvàḥ³
पुरुणोः
purúṇoḥ
पुरूणाम्
purūṇā́m
Locative पुरुणि¹
purúṇi¹
पुरुणोः
purúṇoḥ
पुरुषु
purúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

पुरु (purú) m

  1. the pollen of a flower (L.)
  2. heaven, paradise (L.)
  3. (cf. पूरु (pūru)) name of a prince (the son of Yayāti and Śarmiṣṭhā and sixth monarch of the lunar race) (MBh., Śak.)
  4. name of a son of Vasu-deva and Saha-devā (BhP.)
  5. name of a son of Madhu (VP.)

Declension

Masculine u-stem declension of पुरु (purú)
Singular Dual Plural
Nominative पुरुः
purúḥ
पुरू
purū́
पुरवः
purávaḥ
Vocative पुरो
púro
पुरू
púrū
पुरवः
púravaḥ
Accusative पुरुम्
purúm
पुरू
purū́
पुरून्
purū́n
Instrumental पुरुणा / पुर्वा¹
purúṇā / purvā̀¹
पुरुभ्याम्
purúbhyām
पुरुभिः
purúbhiḥ
Dative पुरवे / पुर्वे²
puráve / purvè²
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Ablative पुरोः / पुर्वः²
puróḥ / purvàḥ²
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Genitive पुरोः / पुर्वः²
puróḥ / purvàḥ²
पुर्वोः
purvóḥ
पुरूणाम्
purūṇā́m
Locative पुरौ
puraú
पुर्वोः
purvóḥ
पुरुषु
purúṣu
Notes
  • ¹Vedic
  • ²Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.