मातृ
Hindi
Etymology
Learned borrowing from Sanskrit मातृ (mātṛ), from Proto-Indo-Iranian *mā́tr-, from Proto-Indo-European *méh₂tēr.
Sanskrit
Etymology
From Proto-Indo-Aryan *máHtā, from Proto-Indo-Iranian *máHtā, from Proto-Indo-European *méh₂tēr. Cognate with Avestan 𐬨𐬁𐬙𐬀𐬭 (mātar), Old Persian 𐎶𐎠𐎫𐎠 (mātā), Old Armenian մայր (mayr), Ancient Greek μήτηρ (mḗtēr), Old Church Slavonic мати (mati), Latin māter, Old English mōdor (whence English mother).
Pronunciation
Declension
Feminine ṛ-stem declension of मातृ (mā́tṛ) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | माता mā́tā |
मातरौ / मातरा¹ mā́tarau / mā́tarā¹ |
मातरः mā́taraḥ |
Vocative | मातः mā́taḥ |
मातरौ / मातरा¹ mā́tarau / mā́tarā¹ |
मातरः mā́taraḥ |
Accusative | मातरम् mā́taram |
मातरौ / मातरा¹ mā́tarau / mā́tarā¹ |
मातॄः mā́tṝḥ |
Instrumental | मात्रा mā́trā |
मातृभ्याम् mā́tṛbhyām |
मातृभिः mā́tṛbhiḥ |
Dative | मात्रे mā́tre |
मातृभ्याम् mā́tṛbhyām |
मातृभ्यः mā́tṛbhyaḥ |
Ablative | मातुः mā́tuḥ |
मातृभ्याम् mā́tṛbhyām |
मातृभ्यः mā́tṛbhyaḥ |
Genitive | मातुः mā́tuḥ |
मात्रोः mā́troḥ |
मातॄणाम् mā́tṝṇām |
Locative | मातरि mā́tari |
मात्रोः mā́troḥ |
मातृषु mā́tṛṣu |
Notes |
|
Feminine ṛ-stem declension of मातृ (mātṛ́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | माता mātā́ |
मातरौ / मातरा¹ mātárau / mātárā¹ |
मातरः mātáraḥ |
Vocative | मातः mā́taḥ |
मातरौ / मातरा¹ mā́tarau / mā́tarā¹ |
मातरः mā́taraḥ |
Accusative | मातरम् mātáram |
मातरौ / मातरा¹ mātárau / mātárā¹ |
मातॄः mātṝ́ḥ |
Instrumental | मात्रा mātrā́ |
मातृभ्याम् mātṛ́bhyām |
मातृभिः mātṛ́bhiḥ |
Dative | मात्रे mātré |
मातृभ्याम् mātṛ́bhyām |
मातृभ्यः mātṛ́bhyaḥ |
Ablative | मातुः mātúḥ |
मातृभ्याम् mātṛ́bhyām |
मातृभ्यः mātṛ́bhyaḥ |
Genitive | मातुः mātúḥ |
मात्रोः mātróḥ |
मातॄणाम् mātṝṇā́m |
Locative | मातरि mātári |
मात्रोः mātróḥ |
मातृषु mātṛ́ṣu |
Notes |
|
Derived terms
- मातृभूमि (mātṛbhūmi, “motherland”)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.