स्वप्न
Hindi
Sanskrit
Etymology
From Proto-Indo-Aryan *swápnas, from Proto-Indo-Iranian *swápnas, from Proto-Indo-European *swépnos (“sleep, dream”), from *swep- (“to sleep”). Cognate with Latin somnus, sopor, Ancient Greek ὕπνος (húpnos), Lithuanian sapnas, Avestan 𐬓𐬀𐬟𐬥𐬀 (xᵛafna), Persian خواب (xvāb, “dream”), Old Church Slavonic сънъ (sŭnŭ), Old English swefn (whence English sweven).
Noun
स्वप्न • (svápna) m
- sleep, sleeping
- c. 1700 BCE – 1200 BCE, Ṛgveda 7.86.6:
- न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।
अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता॥- na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdako acittiḥ .
asti jyāyānkanīyasa upāre svapnaścanedanṛtasya prayotā. - Not our own will betrayed us, but seduction, thoughtlessness, Varuṇa wine, dice, or anger.
The old is near to lead astray the younger: even sleep removeth not all evil-doing.
- na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdako acittiḥ .
- न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।
- dream, dreaming
- sleepiness, drowsiness
Declension
Masculine a-stem declension of स्वप्न (svápna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | स्वप्नः svápnaḥ |
स्वप्नौ svápnau |
स्वप्नाः / स्वप्नासः¹ svápnāḥ / svápnāsaḥ¹ |
Vocative | स्वप्न svápna |
स्वप्नौ svápnau |
स्वप्नाः / स्वप्नासः¹ svápnāḥ / svápnāsaḥ¹ |
Accusative | स्वप्नम् svápnam |
स्वप्नौ svápnau |
स्वप्नान् svápnān |
Instrumental | स्वप्नेन svápnena |
स्वप्नाभ्याम् svápnābhyām |
स्वप्नैः / स्वप्नेभिः¹ svápnaiḥ / svápnebhiḥ¹ |
Dative | स्वप्नाय svápnāya |
स्वप्नाभ्याम् svápnābhyām |
स्वप्नेभ्यः svápnebhyaḥ |
Ablative | स्वप्नात् svápnāt |
स्वप्नाभ्याम् svápnābhyām |
स्वप्नेभ्यः svápnebhyaḥ |
Genitive | स्वप्नस्य svápnasya |
स्वप्नयोः svápnayoḥ |
स्वप्नानाम् svápnānām |
Locative | स्वप्ने svápne |
स्वप्नयोः svápnayoḥ |
स्वप्नेषु svápneṣu |
Notes |
|
Derived terms
- दुःस्वप्न (duḥsvápna)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.